B 344-14 Janmakuṇḍalīphala
Manuscript culture infobox
Filmed in: B 344/14
Title: Yantrarājāgama
Dimensions: 26.3 x 12 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2890
Remarks:
Reel No. B 344/14
Inventory No. 82894
Title Janmakuṇḍalīphala
Remarks In the preliminary list of MS, the title was given as Yantrarājāgama.
Author
Subject Jyotiṣa
Language Sanskrit
Reference X
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.3 x 12.0 cm
Binding Hole
Folios 8
Lines per Folio 4-11
Foliation figures in the lower right-hand margin on the verso
Scribe Cimanāṃ ?
Date of Copying SAM 1900
Place of Copying Medatānagara ?
Place of Deposit NAK
Accession No. 5/2890
Manuscript Features
After the colophon, a new text būṭakaślokāḥ starts and runs up to the fol. 8r
The būṭakaśloka begins from: sutmanāṃ guruḥ p0aṃcakaṃ vā catuṣkaṃ etc. and ends with: iti śrībūṭakaślokāḥ || || śrīr astuḥ (!) || śubhaṃ bhavatu.
In the middle of the colophon is written the date of copying with different hand and different language.
It is written in the beginning of fol. 7r like this: iti śrīstrījanmakuṃḍalikāphalamḥ (!) || saṃvat 1900 varṣe mitiḥ vaiśāṣasudi 12 tithau somavāsare liṣitaṃ āryāṃjī śrī108 śrīnaṃdūjī śrīcamaṇāṃjī tat śiṣya śrīcimanāṃ lipi (!) kṛtvāḥ (!) (mehatā)nagare śrīpārśvaṃ praṇamyetiḥ (!) || ||
Excerpts
Beginning
|| (?) || lagnasthito dinakaraḥ kuruteṃgapīḍāṃ
pṛthavīsuto vitanute rudhiraprakopaṃ
bā(2)yāsutaḥ prakurute bahudu[[ḥ]]khabhājāṃ (!)
jīveṃdubhārgavabudhā (!) su⟪ṣa⟫[[kha]]kāṃtidā[[ḥ]] syuḥ 1
du[[ḥ]]khāvahā dha(3)navināsakarāpratiṣṭhā
vitte sthitā raviśanaiścarabhūmiputrā
caṃdro budha (!) suraguru (!) bhṛgunaṃ(4)dano vā
nānāvidhaṃ dhanavayaṃ kurute dhanāsthā (!) 2 (fol. 1v1–4)
End
aṃte (4) gurur ddhanavatī dinakṛt daridrāṃ
caṃdro vyayaśatī karīṃ kulaṭā ca rāhuḥ
sādhvī bhṛ(7r1)gau śasisutau (!) bahuputrapautrā
dāṃnapraśaktahṛdayāravijaḥ (!) kujaś ca | 12 || || (fol. 6v3–7r1)
Colophon
i(2)ti śrīstrījanmakuṃḍalikāphalamḥ (!) || || (fol. 7r1–2)
Microfilm Details
Reel No. B 344/14
Date of Filming 09-08-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 25-05-2007